Declension table of ?narabhūmi

Deva

FeminineSingularDualPlural
Nominativenarabhūmiḥ narabhūmī narabhūmayaḥ
Vocativenarabhūme narabhūmī narabhūmayaḥ
Accusativenarabhūmim narabhūmī narabhūmīḥ
Instrumentalnarabhūmyā narabhūmibhyām narabhūmibhiḥ
Dativenarabhūmyai narabhūmaye narabhūmibhyām narabhūmibhyaḥ
Ablativenarabhūmyāḥ narabhūmeḥ narabhūmibhyām narabhūmibhyaḥ
Genitivenarabhūmyāḥ narabhūmeḥ narabhūmyoḥ narabhūmīṇām
Locativenarabhūmyām narabhūmau narabhūmyoḥ narabhūmiṣu

Compound narabhūmi -

Adverb -narabhūmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria