सुबन्तावली ?नरभूमि

Roma

स्त्रीएकद्विबहु
प्रथमानरभूमिः नरभूमी नरभूमयः
सम्बोधनम्नरभूमे नरभूमी नरभूमयः
द्वितीयानरभूमिम् नरभूमी नरभूमीः
तृतीयानरभूम्या नरभूमिभ्याम् नरभूमिभिः
चतुर्थीनरभूम्यै नरभूमये नरभूमिभ्याम् नरभूमिभ्यः
पञ्चमीनरभूम्याः नरभूमेः नरभूमिभ्याम् नरभूमिभ्यः
षष्ठीनरभूम्याः नरभूमेः नरभूम्योः नरभूमीणाम्
सप्तमीनरभूम्याम् नरभूमौ नरभूम्योः नरभूमिषु

समास नरभूमि

अव्यय ॰नरभूमि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria