Declension table of ?nandināgarakā

Deva

FeminineSingularDualPlural
Nominativenandināgarakā nandināgarake nandināgarakāḥ
Vocativenandināgarake nandināgarake nandināgarakāḥ
Accusativenandināgarakām nandināgarake nandināgarakāḥ
Instrumentalnandināgarakayā nandināgarakābhyām nandināgarakābhiḥ
Dativenandināgarakāyai nandināgarakābhyām nandināgarakābhyaḥ
Ablativenandināgarakāyāḥ nandināgarakābhyām nandināgarakābhyaḥ
Genitivenandināgarakāyāḥ nandināgarakayoḥ nandināgarakāṇām
Locativenandināgarakāyām nandināgarakayoḥ nandināgarakāsu

Adverb -nandināgarakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria