सुबन्तावली ?नन्दिनागरका

Roma

स्त्रीएकद्विबहु
प्रथमानन्दिनागरका नन्दिनागरके नन्दिनागरकाः
सम्बोधनम्नन्दिनागरके नन्दिनागरके नन्दिनागरकाः
द्वितीयानन्दिनागरकाम् नन्दिनागरके नन्दिनागरकाः
तृतीयानन्दिनागरकया नन्दिनागरकाभ्याम् नन्दिनागरकाभिः
चतुर्थीनन्दिनागरकायै नन्दिनागरकाभ्याम् नन्दिनागरकाभ्यः
पञ्चमीनन्दिनागरकायाः नन्दिनागरकाभ्याम् नन्दिनागरकाभ्यः
षष्ठीनन्दिनागरकायाः नन्दिनागरकयोः नन्दिनागरकाणाम्
सप्तमीनन्दिनागरकायाम् नन्दिनागरकयोः नन्दिनागरकासु

अव्यय ॰नन्दिनागरकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria