Declension table of ?nandaprabhañjanavarman

Deva

MasculineSingularDualPlural
Nominativenandaprabhañjanavarmā nandaprabhañjanavarmāṇau nandaprabhañjanavarmāṇaḥ
Vocativenandaprabhañjanavarman nandaprabhañjanavarmāṇau nandaprabhañjanavarmāṇaḥ
Accusativenandaprabhañjanavarmāṇam nandaprabhañjanavarmāṇau nandaprabhañjanavarmaṇaḥ
Instrumentalnandaprabhañjanavarmaṇā nandaprabhañjanavarmabhyām nandaprabhañjanavarmabhiḥ
Dativenandaprabhañjanavarmaṇe nandaprabhañjanavarmabhyām nandaprabhañjanavarmabhyaḥ
Ablativenandaprabhañjanavarmaṇaḥ nandaprabhañjanavarmabhyām nandaprabhañjanavarmabhyaḥ
Genitivenandaprabhañjanavarmaṇaḥ nandaprabhañjanavarmaṇoḥ nandaprabhañjanavarmaṇām
Locativenandaprabhañjanavarmaṇi nandaprabhañjanavarmaṇoḥ nandaprabhañjanavarmasu

Compound nandaprabhañjanavarma -

Adverb -nandaprabhañjanavarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria