सुबन्तावली ?नन्दप्रभञ्जनवर्मन्

Roma

पुमान्एकद्विबहु
प्रथमानन्दप्रभञ्जनवर्मा नन्दप्रभञ्जनवर्माणौ नन्दप्रभञ्जनवर्माणः
सम्बोधनम्नन्दप्रभञ्जनवर्मन् नन्दप्रभञ्जनवर्माणौ नन्दप्रभञ्जनवर्माणः
द्वितीयानन्दप्रभञ्जनवर्माणम् नन्दप्रभञ्जनवर्माणौ नन्दप्रभञ्जनवर्मणः
तृतीयानन्दप्रभञ्जनवर्मणा नन्दप्रभञ्जनवर्मभ्याम् नन्दप्रभञ्जनवर्मभिः
चतुर्थीनन्दप्रभञ्जनवर्मणे नन्दप्रभञ्जनवर्मभ्याम् नन्दप्रभञ्जनवर्मभ्यः
पञ्चमीनन्दप्रभञ्जनवर्मणः नन्दप्रभञ्जनवर्मभ्याम् नन्दप्रभञ्जनवर्मभ्यः
षष्ठीनन्दप्रभञ्जनवर्मणः नन्दप्रभञ्जनवर्मणोः नन्दप्रभञ्जनवर्मणाम्
सप्तमीनन्दप्रभञ्जनवर्मणि नन्दप्रभञ्जनवर्मणोः नन्दप्रभञ्जनवर्मसु

समास नन्दप्रभञ्जनवर्म

अव्यय ॰नन्दप्रभञ्जनवर्मम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria