Declension table of ?nandanakānana

Deva

NeuterSingularDualPlural
Nominativenandanakānanam nandanakānane nandanakānanāni
Vocativenandanakānana nandanakānane nandanakānanāni
Accusativenandanakānanam nandanakānane nandanakānanāni
Instrumentalnandanakānanena nandanakānanābhyām nandanakānanaiḥ
Dativenandanakānanāya nandanakānanābhyām nandanakānanebhyaḥ
Ablativenandanakānanāt nandanakānanābhyām nandanakānanebhyaḥ
Genitivenandanakānanasya nandanakānanayoḥ nandanakānanānām
Locativenandanakānane nandanakānanayoḥ nandanakānaneṣu

Compound nandanakānana -

Adverb -nandanakānanam -nandanakānanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria