सुबन्तावली ?नन्दनकानन

Roma

नपुंसकम्एकद्विबहु
प्रथमानन्दनकाननम् नन्दनकानने नन्दनकाननानि
सम्बोधनम्नन्दनकानन नन्दनकानने नन्दनकाननानि
द्वितीयानन्दनकाननम् नन्दनकानने नन्दनकाननानि
तृतीयानन्दनकाननेन नन्दनकाननाभ्याम् नन्दनकाननैः
चतुर्थीनन्दनकाननाय नन्दनकाननाभ्याम् नन्दनकाननेभ्यः
पञ्चमीनन्दनकाननात् नन्दनकाननाभ्याम् नन्दनकाननेभ्यः
षष्ठीनन्दनकाननस्य नन्दनकाननयोः नन्दनकाननानाम्
सप्तमीनन्दनकानने नन्दनकाननयोः नन्दनकाननेषु

समास नन्दनकानन

अव्यय ॰नन्दनकाननम् ॰नन्दनकाननात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria