Declension table of ?namayitavya

Deva

NeuterSingularDualPlural
Nominativenamayitavyam namayitavye namayitavyāni
Vocativenamayitavya namayitavye namayitavyāni
Accusativenamayitavyam namayitavye namayitavyāni
Instrumentalnamayitavyena namayitavyābhyām namayitavyaiḥ
Dativenamayitavyāya namayitavyābhyām namayitavyebhyaḥ
Ablativenamayitavyāt namayitavyābhyām namayitavyebhyaḥ
Genitivenamayitavyasya namayitavyayoḥ namayitavyānām
Locativenamayitavye namayitavyayoḥ namayitavyeṣu

Compound namayitavya -

Adverb -namayitavyam -namayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria