सुबन्तावली ?नमयितव्य

Roma

नपुंसकम्एकद्विबहु
प्रथमानमयितव्यम् नमयितव्ये नमयितव्यानि
सम्बोधनम्नमयितव्य नमयितव्ये नमयितव्यानि
द्वितीयानमयितव्यम् नमयितव्ये नमयितव्यानि
तृतीयानमयितव्येन नमयितव्याभ्याम् नमयितव्यैः
चतुर्थीनमयितव्याय नमयितव्याभ्याम् नमयितव्येभ्यः
पञ्चमीनमयितव्यात् नमयितव्याभ्याम् नमयितव्येभ्यः
षष्ठीनमयितव्यस्य नमयितव्ययोः नमयितव्यानाम्
सप्तमीनमयितव्ये नमयितव्ययोः नमयितव्येषु

समास नमयितव्य

अव्यय ॰नमयितव्यम् ॰नमयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria