Declension table of ?namayantī

Deva

FeminineSingularDualPlural
Nominativenamayantī namayantyau namayantyaḥ
Vocativenamayanti namayantyau namayantyaḥ
Accusativenamayantīm namayantyau namayantīḥ
Instrumentalnamayantyā namayantībhyām namayantībhiḥ
Dativenamayantyai namayantībhyām namayantībhyaḥ
Ablativenamayantyāḥ namayantībhyām namayantībhyaḥ
Genitivenamayantyāḥ namayantyoḥ namayantīnām
Locativenamayantyām namayantyoḥ namayantīṣu

Compound namayanti - namayantī -

Adverb -namayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria