सुबन्तावली ?नमयन्ती

Roma

स्त्रीएकद्विबहु
प्रथमानमयन्ती नमयन्त्यौ नमयन्त्यः
सम्बोधनम्नमयन्ति नमयन्त्यौ नमयन्त्यः
द्वितीयानमयन्तीम् नमयन्त्यौ नमयन्तीः
तृतीयानमयन्त्या नमयन्तीभ्याम् नमयन्तीभिः
चतुर्थीनमयन्त्यै नमयन्तीभ्याम् नमयन्तीभ्यः
पञ्चमीनमयन्त्याः नमयन्तीभ्याम् नमयन्तीभ्यः
षष्ठीनमयन्त्याः नमयन्त्योः नमयन्तीनाम्
सप्तमीनमयन्त्याम् नमयन्त्योः नमयन्तीषु

समास नमयन्ति नमयन्ती

अव्यय ॰नमयन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria