Declension table of ?namakacamakabhāṣya

Deva

NeuterSingularDualPlural
Nominativenamakacamakabhāṣyam namakacamakabhāṣye namakacamakabhāṣyāṇi
Vocativenamakacamakabhāṣya namakacamakabhāṣye namakacamakabhāṣyāṇi
Accusativenamakacamakabhāṣyam namakacamakabhāṣye namakacamakabhāṣyāṇi
Instrumentalnamakacamakabhāṣyeṇa namakacamakabhāṣyābhyām namakacamakabhāṣyaiḥ
Dativenamakacamakabhāṣyāya namakacamakabhāṣyābhyām namakacamakabhāṣyebhyaḥ
Ablativenamakacamakabhāṣyāt namakacamakabhāṣyābhyām namakacamakabhāṣyebhyaḥ
Genitivenamakacamakabhāṣyasya namakacamakabhāṣyayoḥ namakacamakabhāṣyāṇām
Locativenamakacamakabhāṣye namakacamakabhāṣyayoḥ namakacamakabhāṣyeṣu

Compound namakacamakabhāṣya -

Adverb -namakacamakabhāṣyam -namakacamakabhāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria