सुबन्तावली ?नमकचमकभाष्य

Roma

नपुंसकम्एकद्विबहु
प्रथमानमकचमकभाष्यम् नमकचमकभाष्ये नमकचमकभाष्याणि
सम्बोधनम्नमकचमकभाष्य नमकचमकभाष्ये नमकचमकभाष्याणि
द्वितीयानमकचमकभाष्यम् नमकचमकभाष्ये नमकचमकभाष्याणि
तृतीयानमकचमकभाष्येण नमकचमकभाष्याभ्याम् नमकचमकभाष्यैः
चतुर्थीनमकचमकभाष्याय नमकचमकभाष्याभ्याम् नमकचमकभाष्येभ्यः
पञ्चमीनमकचमकभाष्यात् नमकचमकभाष्याभ्याम् नमकचमकभाष्येभ्यः
षष्ठीनमकचमकभाष्यस्य नमकचमकभाष्ययोः नमकचमकभाष्याणाम्
सप्तमीनमकचमकभाष्ये नमकचमकभाष्ययोः नमकचमकभाष्येषु

समास नमकचमकभाष्य

अव्यय ॰नमकचमकभाष्यम् ॰नमकचमकभाष्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria