Declension table of ?namakabhāṣya

Deva

NeuterSingularDualPlural
Nominativenamakabhāṣyam namakabhāṣye namakabhāṣyāṇi
Vocativenamakabhāṣya namakabhāṣye namakabhāṣyāṇi
Accusativenamakabhāṣyam namakabhāṣye namakabhāṣyāṇi
Instrumentalnamakabhāṣyeṇa namakabhāṣyābhyām namakabhāṣyaiḥ
Dativenamakabhāṣyāya namakabhāṣyābhyām namakabhāṣyebhyaḥ
Ablativenamakabhāṣyāt namakabhāṣyābhyām namakabhāṣyebhyaḥ
Genitivenamakabhāṣyasya namakabhāṣyayoḥ namakabhāṣyāṇām
Locativenamakabhāṣye namakabhāṣyayoḥ namakabhāṣyeṣu

Compound namakabhāṣya -

Adverb -namakabhāṣyam -namakabhāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria