सुबन्तावली ?नमकभाष्य

Roma

नपुंसकम्एकद्विबहु
प्रथमानमकभाष्यम् नमकभाष्ये नमकभाष्याणि
सम्बोधनम्नमकभाष्य नमकभाष्ये नमकभाष्याणि
द्वितीयानमकभाष्यम् नमकभाष्ये नमकभाष्याणि
तृतीयानमकभाष्येण नमकभाष्याभ्याम् नमकभाष्यैः
चतुर्थीनमकभाष्याय नमकभाष्याभ्याम् नमकभाष्येभ्यः
पञ्चमीनमकभाष्यात् नमकभाष्याभ्याम् नमकभाष्येभ्यः
षष्ठीनमकभाष्यस्य नमकभाष्ययोः नमकभाष्याणाम्
सप्तमीनमकभाष्ये नमकभाष्ययोः नमकभाष्येषु

समास नमकभाष्य

अव्यय ॰नमकभाष्यम् ॰नमकभाष्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria