Declension table of ?nalvavartmagā

Deva

FeminineSingularDualPlural
Nominativenalvavartmagā nalvavartmage nalvavartmagāḥ
Vocativenalvavartmage nalvavartmage nalvavartmagāḥ
Accusativenalvavartmagām nalvavartmage nalvavartmagāḥ
Instrumentalnalvavartmagayā nalvavartmagābhyām nalvavartmagābhiḥ
Dativenalvavartmagāyai nalvavartmagābhyām nalvavartmagābhyaḥ
Ablativenalvavartmagāyāḥ nalvavartmagābhyām nalvavartmagābhyaḥ
Genitivenalvavartmagāyāḥ nalvavartmagayoḥ nalvavartmagānām
Locativenalvavartmagāyām nalvavartmagayoḥ nalvavartmagāsu

Adverb -nalvavartmagam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria