सुबन्तावली ?नल्ववर्त्मगा

Roma

स्त्रीएकद्विबहु
प्रथमानल्ववर्त्मगा नल्ववर्त्मगे नल्ववर्त्मगाः
सम्बोधनम्नल्ववर्त्मगे नल्ववर्त्मगे नल्ववर्त्मगाः
द्वितीयानल्ववर्त्मगाम् नल्ववर्त्मगे नल्ववर्त्मगाः
तृतीयानल्ववर्त्मगया नल्ववर्त्मगाभ्याम् नल्ववर्त्मगाभिः
चतुर्थीनल्ववर्त्मगायै नल्ववर्त्मगाभ्याम् नल्ववर्त्मगाभ्यः
पञ्चमीनल्ववर्त्मगायाः नल्ववर्त्मगाभ्याम् नल्ववर्त्मगाभ्यः
षष्ठीनल्ववर्त्मगायाः नल्ववर्त्मगयोः नल्ववर्त्मगानाम्
सप्तमीनल्ववर्त्मगायाम् नल्ववर्त्मगयोः नल्ववर्त्मगासु

अव्यय ॰नल्ववर्त्मगम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria