Declension table of ?nallāpaṇḍita

Deva

MasculineSingularDualPlural
Nominativenallāpaṇḍitaḥ nallāpaṇḍitau nallāpaṇḍitāḥ
Vocativenallāpaṇḍita nallāpaṇḍitau nallāpaṇḍitāḥ
Accusativenallāpaṇḍitam nallāpaṇḍitau nallāpaṇḍitān
Instrumentalnallāpaṇḍitena nallāpaṇḍitābhyām nallāpaṇḍitaiḥ nallāpaṇḍitebhiḥ
Dativenallāpaṇḍitāya nallāpaṇḍitābhyām nallāpaṇḍitebhyaḥ
Ablativenallāpaṇḍitāt nallāpaṇḍitābhyām nallāpaṇḍitebhyaḥ
Genitivenallāpaṇḍitasya nallāpaṇḍitayoḥ nallāpaṇḍitānām
Locativenallāpaṇḍite nallāpaṇḍitayoḥ nallāpaṇḍiteṣu

Compound nallāpaṇḍita -

Adverb -nallāpaṇḍitam -nallāpaṇḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria