सुबन्तावली नल्लापण्डितRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | नल्लापण्डितः | नल्लापण्डितौ | नल्लापण्डिताः |
सम्बोधनम् | नल्लापण्डित | नल्लापण्डितौ | नल्लापण्डिताः |
द्वितीया | नल्लापण्डितम् | नल्लापण्डितौ | नल्लापण्डितान् |
तृतीया | नल्लापण्डितेन | नल्लापण्डिताभ्याम् | नल्लापण्डितैः |
चतुर्थी | नल्लापण्डिताय | नल्लापण्डिताभ्याम् | नल्लापण्डितेभ्यः |
पञ्चमी | नल्लापण्डितात् | नल्लापण्डिताभ्याम् | नल्लापण्डितेभ्यः |
षष्ठी | नल्लापण्डितस्य | नल्लापण्डितयोः | नल्लापण्डितानाम् |
सप्तमी | नल्लापण्डिते | नल्लापण्डितयोः | नल्लापण्डितेषु |