Declension table of ?nakulīśadarśana

Deva

NeuterSingularDualPlural
Nominativenakulīśadarśanam nakulīśadarśane nakulīśadarśanāni
Vocativenakulīśadarśana nakulīśadarśane nakulīśadarśanāni
Accusativenakulīśadarśanam nakulīśadarśane nakulīśadarśanāni
Instrumentalnakulīśadarśanena nakulīśadarśanābhyām nakulīśadarśanaiḥ
Dativenakulīśadarśanāya nakulīśadarśanābhyām nakulīśadarśanebhyaḥ
Ablativenakulīśadarśanāt nakulīśadarśanābhyām nakulīśadarśanebhyaḥ
Genitivenakulīśadarśanasya nakulīśadarśanayoḥ nakulīśadarśanānām
Locativenakulīśadarśane nakulīśadarśanayoḥ nakulīśadarśaneṣu

Compound nakulīśadarśana -

Adverb -nakulīśadarśanam -nakulīśadarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria