सुबन्तावली ?नकुलीशदर्शन

Roma

नपुंसकम्एकद्विबहु
प्रथमानकुलीशदर्शनम् नकुलीशदर्शने नकुलीशदर्शनानि
सम्बोधनम्नकुलीशदर्शन नकुलीशदर्शने नकुलीशदर्शनानि
द्वितीयानकुलीशदर्शनम् नकुलीशदर्शने नकुलीशदर्शनानि
तृतीयानकुलीशदर्शनेन नकुलीशदर्शनाभ्याम् नकुलीशदर्शनैः
चतुर्थीनकुलीशदर्शनाय नकुलीशदर्शनाभ्याम् नकुलीशदर्शनेभ्यः
पञ्चमीनकुलीशदर्शनात् नकुलीशदर्शनाभ्याम् नकुलीशदर्शनेभ्यः
षष्ठीनकुलीशदर्शनस्य नकुलीशदर्शनयोः नकुलीशदर्शनानाम्
सप्तमीनकुलीशदर्शने नकुलीशदर्शनयोः नकुलीशदर्शनेषु

समास नकुलीशदर्शन

अव्यय ॰नकुलीशदर्शनम् ॰नकुलीशदर्शनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria