Declension table of ?nakhagucchaphalā

Deva

FeminineSingularDualPlural
Nominativenakhagucchaphalā nakhagucchaphale nakhagucchaphalāḥ
Vocativenakhagucchaphale nakhagucchaphale nakhagucchaphalāḥ
Accusativenakhagucchaphalām nakhagucchaphale nakhagucchaphalāḥ
Instrumentalnakhagucchaphalayā nakhagucchaphalābhyām nakhagucchaphalābhiḥ
Dativenakhagucchaphalāyai nakhagucchaphalābhyām nakhagucchaphalābhyaḥ
Ablativenakhagucchaphalāyāḥ nakhagucchaphalābhyām nakhagucchaphalābhyaḥ
Genitivenakhagucchaphalāyāḥ nakhagucchaphalayoḥ nakhagucchaphalānām
Locativenakhagucchaphalāyām nakhagucchaphalayoḥ nakhagucchaphalāsu

Adverb -nakhagucchaphalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria