सुबन्तावली ?नखगुच्छफला

Roma

स्त्रीएकद्विबहु
प्रथमानखगुच्छफला नखगुच्छफले नखगुच्छफलाः
सम्बोधनम्नखगुच्छफले नखगुच्छफले नखगुच्छफलाः
द्वितीयानखगुच्छफलाम् नखगुच्छफले नखगुच्छफलाः
तृतीयानखगुच्छफलया नखगुच्छफलाभ्याम् नखगुच्छफलाभिः
चतुर्थीनखगुच्छफलायै नखगुच्छफलाभ्याम् नखगुच्छफलाभ्यः
पञ्चमीनखगुच्छफलायाः नखगुच्छफलाभ्याम् नखगुच्छफलाभ्यः
षष्ठीनखगुच्छफलायाः नखगुच्छफलयोः नखगुच्छफलानाम्
सप्तमीनखगुच्छफलायाम् नखगुच्छफलयोः नखगुच्छफलासु

अव्यय ॰नखगुच्छफलम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria