Declension table of ?nakhacchedya

Deva

NeuterSingularDualPlural
Nominativenakhacchedyam nakhacchedye nakhacchedyāni
Vocativenakhacchedya nakhacchedye nakhacchedyāni
Accusativenakhacchedyam nakhacchedye nakhacchedyāni
Instrumentalnakhacchedyena nakhacchedyābhyām nakhacchedyaiḥ
Dativenakhacchedyāya nakhacchedyābhyām nakhacchedyebhyaḥ
Ablativenakhacchedyāt nakhacchedyābhyām nakhacchedyebhyaḥ
Genitivenakhacchedyasya nakhacchedyayoḥ nakhacchedyānām
Locativenakhacchedye nakhacchedyayoḥ nakhacchedyeṣu

Compound nakhacchedya -

Adverb -nakhacchedyam -nakhacchedyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria