सुबन्तावली ?नखच्छेद्य

Roma

नपुंसकम्एकद्विबहु
प्रथमानखच्छेद्यम् नखच्छेद्ये नखच्छेद्यानि
सम्बोधनम्नखच्छेद्य नखच्छेद्ये नखच्छेद्यानि
द्वितीयानखच्छेद्यम् नखच्छेद्ये नखच्छेद्यानि
तृतीयानखच्छेद्येन नखच्छेद्याभ्याम् नखच्छेद्यैः
चतुर्थीनखच्छेद्याय नखच्छेद्याभ्याम् नखच्छेद्येभ्यः
पञ्चमीनखच्छेद्यात् नखच्छेद्याभ्याम् नखच्छेद्येभ्यः
षष्ठीनखच्छेद्यस्य नखच्छेद्ययोः नखच्छेद्यानाम्
सप्तमीनखच्छेद्ये नखच्छेद्ययोः नखच्छेद्येषु

समास नखच्छेद्य

अव्यय ॰नखच्छेद्यम् ॰नखच्छेद्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria