Declension table of ?nakṣatravṛṣṭi

Deva

FeminineSingularDualPlural
Nominativenakṣatravṛṣṭiḥ nakṣatravṛṣṭī nakṣatravṛṣṭayaḥ
Vocativenakṣatravṛṣṭe nakṣatravṛṣṭī nakṣatravṛṣṭayaḥ
Accusativenakṣatravṛṣṭim nakṣatravṛṣṭī nakṣatravṛṣṭīḥ
Instrumentalnakṣatravṛṣṭyā nakṣatravṛṣṭibhyām nakṣatravṛṣṭibhiḥ
Dativenakṣatravṛṣṭyai nakṣatravṛṣṭaye nakṣatravṛṣṭibhyām nakṣatravṛṣṭibhyaḥ
Ablativenakṣatravṛṣṭyāḥ nakṣatravṛṣṭeḥ nakṣatravṛṣṭibhyām nakṣatravṛṣṭibhyaḥ
Genitivenakṣatravṛṣṭyāḥ nakṣatravṛṣṭeḥ nakṣatravṛṣṭyoḥ nakṣatravṛṣṭīnām
Locativenakṣatravṛṣṭyām nakṣatravṛṣṭau nakṣatravṛṣṭyoḥ nakṣatravṛṣṭiṣu

Compound nakṣatravṛṣṭi -

Adverb -nakṣatravṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria