सुबन्तावली ?नक्षत्रवृष्टि

Roma

स्त्रीएकद्विबहु
प्रथमानक्षत्रवृष्टिः नक्षत्रवृष्टी नक्षत्रवृष्टयः
सम्बोधनम्नक्षत्रवृष्टे नक्षत्रवृष्टी नक्षत्रवृष्टयः
द्वितीयानक्षत्रवृष्टिम् नक्षत्रवृष्टी नक्षत्रवृष्टीः
तृतीयानक्षत्रवृष्ट्या नक्षत्रवृष्टिभ्याम् नक्षत्रवृष्टिभिः
चतुर्थीनक्षत्रवृष्ट्यै नक्षत्रवृष्टये नक्षत्रवृष्टिभ्याम् नक्षत्रवृष्टिभ्यः
पञ्चमीनक्षत्रवृष्ट्याः नक्षत्रवृष्टेः नक्षत्रवृष्टिभ्याम् नक्षत्रवृष्टिभ्यः
षष्ठीनक्षत्रवृष्ट्याः नक्षत्रवृष्टेः नक्षत्रवृष्ट्योः नक्षत्रवृष्टीनाम्
सप्तमीनक्षत्रवृष्ट्याम् नक्षत्रवृष्टौ नक्षत्रवृष्ट्योः नक्षत्रवृष्टिषु

समास नक्षत्रवृष्टि

अव्यय ॰नक्षत्रवृष्टि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria