Declension table of ?nakṣatrarājavikrīḍita

Deva

MasculineSingularDualPlural
Nominativenakṣatrarājavikrīḍitaḥ nakṣatrarājavikrīḍitau nakṣatrarājavikrīḍitāḥ
Vocativenakṣatrarājavikrīḍita nakṣatrarājavikrīḍitau nakṣatrarājavikrīḍitāḥ
Accusativenakṣatrarājavikrīḍitam nakṣatrarājavikrīḍitau nakṣatrarājavikrīḍitān
Instrumentalnakṣatrarājavikrīḍitena nakṣatrarājavikrīḍitābhyām nakṣatrarājavikrīḍitaiḥ nakṣatrarājavikrīḍitebhiḥ
Dativenakṣatrarājavikrīḍitāya nakṣatrarājavikrīḍitābhyām nakṣatrarājavikrīḍitebhyaḥ
Ablativenakṣatrarājavikrīḍitāt nakṣatrarājavikrīḍitābhyām nakṣatrarājavikrīḍitebhyaḥ
Genitivenakṣatrarājavikrīḍitasya nakṣatrarājavikrīḍitayoḥ nakṣatrarājavikrīḍitānām
Locativenakṣatrarājavikrīḍite nakṣatrarājavikrīḍitayoḥ nakṣatrarājavikrīḍiteṣu

Compound nakṣatrarājavikrīḍita -

Adverb -nakṣatrarājavikrīḍitam -nakṣatrarājavikrīḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria