सुबन्तावली ?नक्षत्रराजविक्रीडित

Roma

पुमान्एकद्विबहु
प्रथमानक्षत्रराजविक्रीडितः नक्षत्रराजविक्रीडितौ नक्षत्रराजविक्रीडिताः
सम्बोधनम्नक्षत्रराजविक्रीडित नक्षत्रराजविक्रीडितौ नक्षत्रराजविक्रीडिताः
द्वितीयानक्षत्रराजविक्रीडितम् नक्षत्रराजविक्रीडितौ नक्षत्रराजविक्रीडितान्
तृतीयानक्षत्रराजविक्रीडितेन नक्षत्रराजविक्रीडिताभ्याम् नक्षत्रराजविक्रीडितैः नक्षत्रराजविक्रीडितेभिः
चतुर्थीनक्षत्रराजविक्रीडिताय नक्षत्रराजविक्रीडिताभ्याम् नक्षत्रराजविक्रीडितेभ्यः
पञ्चमीनक्षत्रराजविक्रीडितात् नक्षत्रराजविक्रीडिताभ्याम् नक्षत्रराजविक्रीडितेभ्यः
षष्ठीनक्षत्रराजविक्रीडितस्य नक्षत्रराजविक्रीडितयोः नक्षत्रराजविक्रीडितानाम्
सप्तमीनक्षत्रराजविक्रीडिते नक्षत्रराजविक्रीडितयोः नक्षत्रराजविक्रीडितेषु

समास नक्षत्रराजविक्रीडित

अव्यय ॰नक्षत्रराजविक्रीडितम् ॰नक्षत्रराजविक्रीडितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria