Declension table of ?nakṣatrarājasaṅkusumitābhijña

Deva

MasculineSingularDualPlural
Nominativenakṣatrarājasaṅkusumitābhijñaḥ nakṣatrarājasaṅkusumitābhijñau nakṣatrarājasaṅkusumitābhijñāḥ
Vocativenakṣatrarājasaṅkusumitābhijña nakṣatrarājasaṅkusumitābhijñau nakṣatrarājasaṅkusumitābhijñāḥ
Accusativenakṣatrarājasaṅkusumitābhijñam nakṣatrarājasaṅkusumitābhijñau nakṣatrarājasaṅkusumitābhijñān
Instrumentalnakṣatrarājasaṅkusumitābhijñena nakṣatrarājasaṅkusumitābhijñābhyām nakṣatrarājasaṅkusumitābhijñaiḥ nakṣatrarājasaṅkusumitābhijñebhiḥ
Dativenakṣatrarājasaṅkusumitābhijñāya nakṣatrarājasaṅkusumitābhijñābhyām nakṣatrarājasaṅkusumitābhijñebhyaḥ
Ablativenakṣatrarājasaṅkusumitābhijñāt nakṣatrarājasaṅkusumitābhijñābhyām nakṣatrarājasaṅkusumitābhijñebhyaḥ
Genitivenakṣatrarājasaṅkusumitābhijñasya nakṣatrarājasaṅkusumitābhijñayoḥ nakṣatrarājasaṅkusumitābhijñānām
Locativenakṣatrarājasaṅkusumitābhijñe nakṣatrarājasaṅkusumitābhijñayoḥ nakṣatrarājasaṅkusumitābhijñeṣu

Compound nakṣatrarājasaṅkusumitābhijña -

Adverb -nakṣatrarājasaṅkusumitābhijñam -nakṣatrarājasaṅkusumitābhijñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria