सुबन्तावली ?नक्षत्रराजसङ्कुसुमिताभिज्ञ

Roma

पुमान्एकद्विबहु
प्रथमानक्षत्रराजसङ्कुसुमिताभिज्ञः नक्षत्रराजसङ्कुसुमिताभिज्ञौ नक्षत्रराजसङ्कुसुमिताभिज्ञाः
सम्बोधनम्नक्षत्रराजसङ्कुसुमिताभिज्ञ नक्षत्रराजसङ्कुसुमिताभिज्ञौ नक्षत्रराजसङ्कुसुमिताभिज्ञाः
द्वितीयानक्षत्रराजसङ्कुसुमिताभिज्ञम् नक्षत्रराजसङ्कुसुमिताभिज्ञौ नक्षत्रराजसङ्कुसुमिताभिज्ञान्
तृतीयानक्षत्रराजसङ्कुसुमिताभिज्ञेन नक्षत्रराजसङ्कुसुमिताभिज्ञाभ्याम् नक्षत्रराजसङ्कुसुमिताभिज्ञैः नक्षत्रराजसङ्कुसुमिताभिज्ञेभिः
चतुर्थीनक्षत्रराजसङ्कुसुमिताभिज्ञाय नक्षत्रराजसङ्कुसुमिताभिज्ञाभ्याम् नक्षत्रराजसङ्कुसुमिताभिज्ञेभ्यः
पञ्चमीनक्षत्रराजसङ्कुसुमिताभिज्ञात् नक्षत्रराजसङ्कुसुमिताभिज्ञाभ्याम् नक्षत्रराजसङ्कुसुमिताभिज्ञेभ्यः
षष्ठीनक्षत्रराजसङ्कुसुमिताभिज्ञस्य नक्षत्रराजसङ्कुसुमिताभिज्ञयोः नक्षत्रराजसङ्कुसुमिताभिज्ञानाम्
सप्तमीनक्षत्रराजसङ्कुसुमिताभिज्ञे नक्षत्रराजसङ्कुसुमिताभिज्ञयोः नक्षत्रराजसङ्कुसुमिताभिज्ञेषु

समास नक्षत्रराजसङ्कुसुमिताभिज्ञ

अव्यय ॰नक्षत्रराजसङ्कुसुमिताभिज्ञम् ॰नक्षत्रराजसङ्कुसुमिताभिज्ञात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria