Declension table of ?nakṣatranyāsa

Deva

MasculineSingularDualPlural
Nominativenakṣatranyāsaḥ nakṣatranyāsau nakṣatranyāsāḥ
Vocativenakṣatranyāsa nakṣatranyāsau nakṣatranyāsāḥ
Accusativenakṣatranyāsam nakṣatranyāsau nakṣatranyāsān
Instrumentalnakṣatranyāsena nakṣatranyāsābhyām nakṣatranyāsaiḥ nakṣatranyāsebhiḥ
Dativenakṣatranyāsāya nakṣatranyāsābhyām nakṣatranyāsebhyaḥ
Ablativenakṣatranyāsāt nakṣatranyāsābhyām nakṣatranyāsebhyaḥ
Genitivenakṣatranyāsasya nakṣatranyāsayoḥ nakṣatranyāsānām
Locativenakṣatranyāse nakṣatranyāsayoḥ nakṣatranyāseṣu

Compound nakṣatranyāsa -

Adverb -nakṣatranyāsam -nakṣatranyāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria