सुबन्तावली ?नक्षत्रन्यास

Roma

पुमान्एकद्विबहु
प्रथमानक्षत्रन्यासः नक्षत्रन्यासौ नक्षत्रन्यासाः
सम्बोधनम्नक्षत्रन्यास नक्षत्रन्यासौ नक्षत्रन्यासाः
द्वितीयानक्षत्रन्यासम् नक्षत्रन्यासौ नक्षत्रन्यासान्
तृतीयानक्षत्रन्यासेन नक्षत्रन्यासाभ्याम् नक्षत्रन्यासैः नक्षत्रन्यासेभिः
चतुर्थीनक्षत्रन्यासाय नक्षत्रन्यासाभ्याम् नक्षत्रन्यासेभ्यः
पञ्चमीनक्षत्रन्यासात् नक्षत्रन्यासाभ्याम् नक्षत्रन्यासेभ्यः
षष्ठीनक्षत्रन्यासस्य नक्षत्रन्यासयोः नक्षत्रन्यासानाम्
सप्तमीनक्षत्रन्यासे नक्षत्रन्यासयोः नक्षत्रन्यासेषु

समास नक्षत्रन्यास

अव्यय ॰नक्षत्रन्यासम् ॰नक्षत्रन्यासात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria