Declension table of naiśika

Deva

MasculineSingularDualPlural
Nominativenaiśikaḥ naiśikau naiśikāḥ
Vocativenaiśika naiśikau naiśikāḥ
Accusativenaiśikam naiśikau naiśikān
Instrumentalnaiśikena naiśikābhyām naiśikaiḥ naiśikebhiḥ
Dativenaiśikāya naiśikābhyām naiśikebhyaḥ
Ablativenaiśikāt naiśikābhyām naiśikebhyaḥ
Genitivenaiśikasya naiśikayoḥ naiśikānām
Locativenaiśike naiśikayoḥ naiśikeṣu

Compound naiśika -

Adverb -naiśikam -naiśikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria