Declension table of ?naivasañjñānāsañjñānāyatana

Deva

NeuterSingularDualPlural
Nominativenaivasañjñānāsañjñānāyatanam naivasañjñānāsañjñānāyatane naivasañjñānāsañjñānāyatanāni
Vocativenaivasañjñānāsañjñānāyatana naivasañjñānāsañjñānāyatane naivasañjñānāsañjñānāyatanāni
Accusativenaivasañjñānāsañjñānāyatanam naivasañjñānāsañjñānāyatane naivasañjñānāsañjñānāyatanāni
Instrumentalnaivasañjñānāsañjñānāyatanena naivasañjñānāsañjñānāyatanābhyām naivasañjñānāsañjñānāyatanaiḥ
Dativenaivasañjñānāsañjñānāyatanāya naivasañjñānāsañjñānāyatanābhyām naivasañjñānāsañjñānāyatanebhyaḥ
Ablativenaivasañjñānāsañjñānāyatanāt naivasañjñānāsañjñānāyatanābhyām naivasañjñānāsañjñānāyatanebhyaḥ
Genitivenaivasañjñānāsañjñānāyatanasya naivasañjñānāsañjñānāyatanayoḥ naivasañjñānāsañjñānāyatanānām
Locativenaivasañjñānāsañjñānāyatane naivasañjñānāsañjñānāyatanayoḥ naivasañjñānāsañjñānāyataneṣu

Compound naivasañjñānāsañjñānāyatana -

Adverb -naivasañjñānāsañjñānāyatanam -naivasañjñānāsañjñānāyatanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria