सुबन्तावली ?नैवसञ्ज्ञानासञ्ज्ञानायतन

Roma

नपुंसकम्एकद्विबहु
प्रथमानैवसञ्ज्ञानासञ्ज्ञानायतनम् नैवसञ्ज्ञानासञ्ज्ञानायतने नैवसञ्ज्ञानासञ्ज्ञानायतनानि
सम्बोधनम्नैवसञ्ज्ञानासञ्ज्ञानायतन नैवसञ्ज्ञानासञ्ज्ञानायतने नैवसञ्ज्ञानासञ्ज्ञानायतनानि
द्वितीयानैवसञ्ज्ञानासञ्ज्ञानायतनम् नैवसञ्ज्ञानासञ्ज्ञानायतने नैवसञ्ज्ञानासञ्ज्ञानायतनानि
तृतीयानैवसञ्ज्ञानासञ्ज्ञानायतनेन नैवसञ्ज्ञानासञ्ज्ञानायतनाभ्याम् नैवसञ्ज्ञानासञ्ज्ञानायतनैः
चतुर्थीनैवसञ्ज्ञानासञ्ज्ञानायतनाय नैवसञ्ज्ञानासञ्ज्ञानायतनाभ्याम् नैवसञ्ज्ञानासञ्ज्ञानायतनेभ्यः
पञ्चमीनैवसञ्ज्ञानासञ्ज्ञानायतनात् नैवसञ्ज्ञानासञ्ज्ञानायतनाभ्याम् नैवसञ्ज्ञानासञ्ज्ञानायतनेभ्यः
षष्ठीनैवसञ्ज्ञानासञ्ज्ञानायतनस्य नैवसञ्ज्ञानासञ्ज्ञानायतनयोः नैवसञ्ज्ञानासञ्ज्ञानायतनानाम्
सप्तमीनैवसञ्ज्ञानासञ्ज्ञानायतने नैवसञ्ज्ञानासञ्ज्ञानायतनयोः नैवसञ्ज्ञानासञ्ज्ञानायतनेषु

समास नैवसञ्ज्ञानासञ्ज्ञानायतन

अव्यय ॰नैवसञ्ज्ञानासञ्ज्ञानायतनम् ॰नैवसञ्ज्ञानासञ्ज्ञानायतनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria