Declension table of naiṣkarmyasiddhi

Deva

FeminineSingularDualPlural
Nominativenaiṣkarmyasiddhiḥ naiṣkarmyasiddhī naiṣkarmyasiddhayaḥ
Vocativenaiṣkarmyasiddhe naiṣkarmyasiddhī naiṣkarmyasiddhayaḥ
Accusativenaiṣkarmyasiddhim naiṣkarmyasiddhī naiṣkarmyasiddhīḥ
Instrumentalnaiṣkarmyasiddhyā naiṣkarmyasiddhibhyām naiṣkarmyasiddhibhiḥ
Dativenaiṣkarmyasiddhyai naiṣkarmyasiddhaye naiṣkarmyasiddhibhyām naiṣkarmyasiddhibhyaḥ
Ablativenaiṣkarmyasiddhyāḥ naiṣkarmyasiddheḥ naiṣkarmyasiddhibhyām naiṣkarmyasiddhibhyaḥ
Genitivenaiṣkarmyasiddhyāḥ naiṣkarmyasiddheḥ naiṣkarmyasiddhyoḥ naiṣkarmyasiddhīnām
Locativenaiṣkarmyasiddhyām naiṣkarmyasiddhau naiṣkarmyasiddhyoḥ naiṣkarmyasiddhiṣu

Compound naiṣkarmyasiddhi -

Adverb -naiṣkarmyasiddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria