Declension table of ?naiṣādi

Deva

MasculineSingularDualPlural
Nominativenaiṣādiḥ naiṣādī naiṣādayaḥ
Vocativenaiṣāde naiṣādī naiṣādayaḥ
Accusativenaiṣādim naiṣādī naiṣādīn
Instrumentalnaiṣādinā naiṣādibhyām naiṣādibhiḥ
Dativenaiṣādaye naiṣādibhyām naiṣādibhyaḥ
Ablativenaiṣādeḥ naiṣādibhyām naiṣādibhyaḥ
Genitivenaiṣādeḥ naiṣādyoḥ naiṣādīnām
Locativenaiṣādau naiṣādyoḥ naiṣādiṣu

Compound naiṣādi -

Adverb -naiṣādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria