Declension table of ?naiṣādaki

Deva

MasculineSingularDualPlural
Nominativenaiṣādakiḥ naiṣādakī naiṣādakayaḥ
Vocativenaiṣādake naiṣādakī naiṣādakayaḥ
Accusativenaiṣādakim naiṣādakī naiṣādakīn
Instrumentalnaiṣādakinā naiṣādakibhyām naiṣādakibhiḥ
Dativenaiṣādakaye naiṣādakibhyām naiṣādakibhyaḥ
Ablativenaiṣādakeḥ naiṣādakibhyām naiṣādakibhyaḥ
Genitivenaiṣādakeḥ naiṣādakyoḥ naiṣādakīnām
Locativenaiṣādakau naiṣādakyoḥ naiṣādakiṣu

Compound naiṣādaki -

Adverb -naiṣādaki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria