सुबन्तावली ?नैषादकि

Roma

पुमान्एकद्विबहु
प्रथमानैषादकिः नैषादकी नैषादकयः
सम्बोधनम्नैषादके नैषादकी नैषादकयः
द्वितीयानैषादकिम् नैषादकी नैषादकीन्
तृतीयानैषादकिना नैषादकिभ्याम् नैषादकिभिः
चतुर्थीनैषादकये नैषादकिभ्याम् नैषादकिभ्यः
पञ्चमीनैषादकेः नैषादकिभ्याम् नैषादकिभ्यः
षष्ठीनैषादकेः नैषादक्योः नैषादकीनाम्
सप्तमीनैषादकौ नैषादक्योः नैषादकिषु

समास नैषादकि

अव्यय ॰नैषादकि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria