Declension table of ?naiṣāda

Deva

NeuterSingularDualPlural
Nominativenaiṣādam naiṣāde naiṣādāni
Vocativenaiṣāda naiṣāde naiṣādāni
Accusativenaiṣādam naiṣāde naiṣādāni
Instrumentalnaiṣādena naiṣādābhyām naiṣādaiḥ
Dativenaiṣādāya naiṣādābhyām naiṣādebhyaḥ
Ablativenaiṣādāt naiṣādābhyām naiṣādebhyaḥ
Genitivenaiṣādasya naiṣādayoḥ naiṣādānām
Locativenaiṣāde naiṣādayoḥ naiṣādeṣu

Compound naiṣāda -

Adverb -naiṣādam -naiṣādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria