Declension table of ?naiṣāda

Deva

MasculineSingularDualPlural
Nominativenaiṣādaḥ naiṣādau naiṣādāḥ
Vocativenaiṣāda naiṣādau naiṣādāḥ
Accusativenaiṣādam naiṣādau naiṣādān
Instrumentalnaiṣādena naiṣādābhyām naiṣādaiḥ naiṣādebhiḥ
Dativenaiṣādāya naiṣādābhyām naiṣādebhyaḥ
Ablativenaiṣādāt naiṣādābhyām naiṣādebhyaḥ
Genitivenaiṣādasya naiṣādayoḥ naiṣādānām
Locativenaiṣāde naiṣādayoḥ naiṣādeṣu

Compound naiṣāda -

Adverb -naiṣādam -naiṣādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria