Declension table of ?naiṣṭhya

Deva

NeuterSingularDualPlural
Nominativenaiṣṭhyam naiṣṭhye naiṣṭhyāni
Vocativenaiṣṭhya naiṣṭhye naiṣṭhyāni
Accusativenaiṣṭhyam naiṣṭhye naiṣṭhyāni
Instrumentalnaiṣṭhyena naiṣṭhyābhyām naiṣṭhyaiḥ
Dativenaiṣṭhyāya naiṣṭhyābhyām naiṣṭhyebhyaḥ
Ablativenaiṣṭhyāt naiṣṭhyābhyām naiṣṭhyebhyaḥ
Genitivenaiṣṭhyasya naiṣṭhyayoḥ naiṣṭhyānām
Locativenaiṣṭhye naiṣṭhyayoḥ naiṣṭhyeṣu

Compound naiṣṭhya -

Adverb -naiṣṭhyam -naiṣṭhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria