Declension table of naiṣṭhurya

Deva

NeuterSingularDualPlural
Nominativenaiṣṭhuryam naiṣṭhurye naiṣṭhuryāṇi
Vocativenaiṣṭhurya naiṣṭhurye naiṣṭhuryāṇi
Accusativenaiṣṭhuryam naiṣṭhurye naiṣṭhuryāṇi
Instrumentalnaiṣṭhuryeṇa naiṣṭhuryābhyām naiṣṭhuryaiḥ
Dativenaiṣṭhuryāya naiṣṭhuryābhyām naiṣṭhuryebhyaḥ
Ablativenaiṣṭhuryāt naiṣṭhuryābhyām naiṣṭhuryebhyaḥ
Genitivenaiṣṭhuryasya naiṣṭhuryayoḥ naiṣṭhuryāṇām
Locativenaiṣṭhurye naiṣṭhuryayoḥ naiṣṭhuryeṣu

Compound naiṣṭhurya -

Adverb -naiṣṭhuryam -naiṣṭhuryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria