Declension table of ?nagavāhana

Deva

MasculineSingularDualPlural
Nominativenagavāhanaḥ nagavāhanau nagavāhanāḥ
Vocativenagavāhana nagavāhanau nagavāhanāḥ
Accusativenagavāhanam nagavāhanau nagavāhanān
Instrumentalnagavāhanena nagavāhanābhyām nagavāhanaiḥ nagavāhanebhiḥ
Dativenagavāhanāya nagavāhanābhyām nagavāhanebhyaḥ
Ablativenagavāhanāt nagavāhanābhyām nagavāhanebhyaḥ
Genitivenagavāhanasya nagavāhanayoḥ nagavāhanānām
Locativenagavāhane nagavāhanayoḥ nagavāhaneṣu

Compound nagavāhana -

Adverb -nagavāhanam -nagavāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria