सुबन्तावली ?नगवाहन

Roma

पुमान्एकद्विबहु
प्रथमानगवाहनः नगवाहनौ नगवाहनाः
सम्बोधनम्नगवाहन नगवाहनौ नगवाहनाः
द्वितीयानगवाहनम् नगवाहनौ नगवाहनान्
तृतीयानगवाहनेन नगवाहनाभ्याम् नगवाहनैः नगवाहनेभिः
चतुर्थीनगवाहनाय नगवाहनाभ्याम् नगवाहनेभ्यः
पञ्चमीनगवाहनात् नगवाहनाभ्याम् नगवाहनेभ्यः
षष्ठीनगवाहनस्य नगवाहनयोः नगवाहनानाम्
सप्तमीनगवाहने नगवाहनयोः नगवाहनेषु

समास नगवाहन

अव्यय ॰नगवाहनम् ॰नगवाहनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria