Declension table of ?nagarajana

Deva

MasculineSingularDualPlural
Nominativenagarajanaḥ nagarajanau nagarajanāḥ
Vocativenagarajana nagarajanau nagarajanāḥ
Accusativenagarajanam nagarajanau nagarajanān
Instrumentalnagarajanena nagarajanābhyām nagarajanaiḥ nagarajanebhiḥ
Dativenagarajanāya nagarajanābhyām nagarajanebhyaḥ
Ablativenagarajanāt nagarajanābhyām nagarajanebhyaḥ
Genitivenagarajanasya nagarajanayoḥ nagarajanānām
Locativenagarajane nagarajanayoḥ nagarajaneṣu

Compound nagarajana -

Adverb -nagarajanam -nagarajanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria