सुबन्तावली ?नगरजन

Roma

पुमान्एकद्विबहु
प्रथमानगरजनः नगरजनौ नगरजनाः
सम्बोधनम्नगरजन नगरजनौ नगरजनाः
द्वितीयानगरजनम् नगरजनौ नगरजनान्
तृतीयानगरजनेन नगरजनाभ्याम् नगरजनैः नगरजनेभिः
चतुर्थीनगरजनाय नगरजनाभ्याम् नगरजनेभ्यः
पञ्चमीनगरजनात् नगरजनाभ्याम् नगरजनेभ्यः
षष्ठीनगरजनस्य नगरजनयोः नगरजनानाम्
सप्तमीनगरजने नगरजनयोः नगरजनेषु

समास नगरजन

अव्यय ॰नगरजनम् ॰नगरजनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria