Declension table of ?nagaraghāta

Deva

MasculineSingularDualPlural
Nominativenagaraghātaḥ nagaraghātau nagaraghātāḥ
Vocativenagaraghāta nagaraghātau nagaraghātāḥ
Accusativenagaraghātam nagaraghātau nagaraghātān
Instrumentalnagaraghātena nagaraghātābhyām nagaraghātaiḥ nagaraghātebhiḥ
Dativenagaraghātāya nagaraghātābhyām nagaraghātebhyaḥ
Ablativenagaraghātāt nagaraghātābhyām nagaraghātebhyaḥ
Genitivenagaraghātasya nagaraghātayoḥ nagaraghātānām
Locativenagaraghāte nagaraghātayoḥ nagaraghāteṣu

Compound nagaraghāta -

Adverb -nagaraghātam -nagaraghātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria